Original

म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा ।वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥ १०३ ॥

Segmented

म्लेच्छाः च आर्याः च ये तत्र ददृशुः शुश्रुवुः तदा वृत्तम् तत् पाण्डु-पुत्राणाम् रुरुदुः ते स गद्गदाः

Analysis

Word Lemma Parse
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
आर्याः आर्य pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
तदा तदा pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
pos=i
गद्गदाः गद्गद pos=a,g=m,c=1,n=p