Original

साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः ।वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः ॥ १०२ ॥

Segmented

साधु साधु इति सर्वत्र निश्चेरुः स्तुति-संहिताः वाचः पुण्याः कीर्तिमताम् मनः-हृदय-हर्षिन्

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
सर्वत्र सर्वत्र pos=i
निश्चेरुः निश्चर् pos=v,p=3,n=p,l=lit
स्तुति स्तुति pos=n,comp=y
संहिताः संहिता pos=n,g=f,c=1,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
पुण्याः पुण्य pos=a,g=f,c=1,n=p
कीर्तिमताम् कीर्तिमत् pos=a,g=m,c=6,n=p
मनः मनस् pos=n,comp=y
हृदय हृदय pos=n,comp=y
हर्षिन् हर्षिन् pos=a,g=f,c=1,n=p