Original

सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् ।दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः ॥ १०१ ॥

Segmented

सौहृदम् च कृपाम् च एव प्राप्त-कालम् महात्मनाम् दयाम् च ज्ञातिषु पराम् कथयांचक्रिरे नृपाः

Analysis

Word Lemma Parse
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
pos=i
कृपाम् कृपा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
दयाम् दया pos=n,g=f,c=2,n=s
pos=i
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
पराम् पर pos=n,g=f,c=2,n=s
कथयांचक्रिरे कथय् pos=v,p=3,n=p,l=lit
नृपाः नृप pos=n,g=m,c=1,n=p