Original

गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् ।दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् ॥ १०० ॥

Segmented

गौरवम् पाण्डु-पुत्राणाम् मानय् मानय् च तान् दृष्ट्वा महीक्षित् तत्र पूजयांचक्रिरे भृशम्

Analysis

Word Lemma Parse
गौरवम् गौरव pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मानय् मानय् pos=va,g=m,c=2,n=p,f=krtya
मानय् मानय् pos=va,g=m,c=6,n=p,f=part
pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
महीक्षित् महीक्षित् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
पूजयांचक्रिरे पूजय् pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i