Original

वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह ।यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ॥ १० ॥

Segmented

वासुदेवः च भगवान् पृष्ठतो ऽनुजगाम ह यथा मुख्याः च राजानः तम् अन्वाजग्मुः उत्सुकाः

Analysis

Word Lemma Parse
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुजगाम अनुगम् pos=v,p=3,n=s,l=lit
pos=i
यथा यथा pos=i
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अन्वाजग्मुः अन्वागम् pos=v,p=3,n=p,l=lit
उत्सुकाः उत्सुक pos=a,g=m,c=1,n=p