Original

संजय उवाच ।ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् ।पुनरेव महानादं व्यसृजन्त महारथाः ॥ १ ॥

Segmented

संजय उवाच ततो धनंजयम् दृष्ट्वा बाण-गाण्डीव-धारिणम् पुनः एव महा-नादम् व्यसृजन्त महा-रथाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
बाण बाण pos=n,comp=y
गाण्डीव गाण्डीव pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
व्यसृजन्त विसृज् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p