Original

भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सशङ्खः ।श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशः ॥ ९ ॥

Segmented

भीष्मो ऽग्रतः सर्व-सैन्यस्य वृद्धः श्वेत-छत्त्रः श्वेत-धनुः स शङ्खः श्वेत-उष्णीषः पाण्डुरेण ध्वजेन श्वेतैः अश्वैः श्वेत-शैल-प्रकाशः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽग्रतः अग्रतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
छत्त्रः छत्त्र pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
धनुः धनुस् pos=n,g=m,c=1,n=s
pos=i
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
उष्णीषः उष्णीष pos=n,g=m,c=1,n=s
पाण्डुरेण पाण्डुर pos=a,g=m,c=3,n=s
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
श्वेतैः श्वेत pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
श्वेत श्वेत pos=a,comp=y
शैल शैल pos=n,comp=y
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s