Original

दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् ।समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च ॥ ७ ॥

Segmented

दुर्योधनो हस्तिनम् पद्म-वर्णम् सुवर्ण-कक्ष्यम् जाति-बलम् प्रभिन्नम् समास्थितो मध्य-गतः कुरूणाम् संस्तूयमानो बन्दिभिः मागधैः च

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
कक्ष्यम् कक्ष्या pos=n,g=m,c=2,n=s
जाति जाति pos=n,comp=y
बलम् बल pos=n,g=m,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
समास्थितो समास्था pos=va,g=m,c=1,n=s,f=part
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
मागधैः मागध pos=n,g=m,c=3,n=p
pos=i