Original

शुक्रो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याभषन्त ।गजेन्द्राणां मदगन्धांश्च तीव्रान्न सेहिरे तव पुत्रस्य नागाः ॥ ६ ॥

Segmented

शुक्रो वायुः पृष्ठतः पाण्डवानाम् धार्तराष्ट्राञ् श्वापदा व्याभषन्त गज-इन्द्राणाम् मद-गन्धान् च तीव्रान् न सेहिरे तव पुत्रस्य नागाः

Analysis

Word Lemma Parse
शुक्रो शुक्र pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
धार्तराष्ट्राञ् धार्तराष्ट्र pos=n,g=m,c=2,n=p
श्वापदा श्वापद pos=n,g=m,c=1,n=p
व्याभषन्त व्याभष् pos=v,p=3,n=p,l=lan
गज गज pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
मद मद pos=n,comp=y
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
तीव्रान् तीव्र pos=a,g=m,c=2,n=p
pos=i
सेहिरे सह् pos=v,p=3,n=p,l=lit
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
नागाः नाग pos=n,g=m,c=1,n=p