Original

पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः ।दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ॥ ५ ॥

Segmented

पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राच्-मुखाः योत्स्यमानाः दैत्य-इन्द्र-सेना इव च कौरवाणाम् देव-इन्द्र-सेना इव च पाण्डवानाम्

Analysis

Word Lemma Parse
पश्चान्मुखाः पश्चान्मुख pos=a,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
योत्स्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
दैत्य दैत्य pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p