Original

उभे सेने बृहती भीमरूपे तथैवोभे भारत दुर्विषह्ये ।तथैवोभे स्वर्गजयाय सृष्टे तथा ह्युभे सत्पुरुषार्यगुप्ते ॥ ४ ॥

Segmented

उभे सेने बृहती भीम-रूपे तथा एव उभे भारत दुर्विषह्ये तथा एव उभे स्वर्ग-जयाय सृष्टे तथा हि उभे सत्-पुरुष-आर्य-गुप्ते

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
बृहती बृहती pos=n,g=f,c=1,n=s
भीम भीम pos=a,comp=y
रूपे रूप pos=n,g=f,c=1,n=d
तथा तथा pos=i
एव एव pos=i
उभे उभ् pos=n,g=f,c=1,n=d
भारत भारत pos=n,g=m,c=8,n=s
दुर्विषह्ये दुर्विषह्य pos=a,g=f,c=1,n=d
तथा तथा pos=i
एव एव pos=i
उभे उभ् pos=n,g=f,c=1,n=d
स्वर्ग स्वर्ग pos=n,comp=y
जयाय जय pos=n,g=m,c=4,n=s
सृष्टे सृज् pos=va,g=f,c=1,n=d,f=part
तथा तथा pos=i
हि हि pos=i
उभे उभ् pos=n,g=f,c=1,n=d
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
आर्य आर्य pos=a,comp=y
गुप्ते गुप् pos=va,g=f,c=1,n=d,f=part