Original

अनन्तरूपा ध्वजिनी त्वदीया नरेन्द्र भीमा न तु पाण्डवानाम् ।तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां यस्या नेतारौ केशवश्चार्जुनश्च ॥ २० ॥

Segmented

अनन्त-रूपा ध्वजिनी त्वदीया नरेन्द्र भीमा न तु पाण्डवानाम् ताम् तु एव मन्ये बृहतीम् दुष्प्रधृष्याम् यस्या नेतारौ केशवः च अर्जुनः च

Analysis

Word Lemma Parse
अनन्त अनन्त pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=s
त्वदीया त्वदीय pos=a,g=f,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
भीमा भीम pos=a,g=f,c=1,n=s
pos=i
तु तु pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
बृहतीम् बृहत् pos=a,g=f,c=2,n=s
दुष्प्रधृष्याम् दुष्प्रधृष्य pos=a,g=f,c=2,n=s
यस्या यद् pos=n,g=f,c=6,n=s
नेतारौ नेतृ pos=n,g=m,c=1,n=d
केशवः केशव pos=n,g=m,c=1,n=s
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i