Original

केषां जघन्यौ सोमसूर्यौ सवायू केषां सेनां श्वापदा व्याभषन्त ।केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥ २ ॥

Segmented

केषाम् जघन्यौ सोम-सूर्यौ स वायू केषाम् सेनाम् श्वापदा व्याभषन्त केषाम् यूनाम् मुख-वर्णाः प्रसन्नाः सर्वम् हि एतत् ब्रूहि तत् त्वम् यथावत्

Analysis

Word Lemma Parse
केषाम् pos=n,g=m,c=6,n=p
जघन्यौ जघन्य pos=a,g=m,c=1,n=d
सोम सोम pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
pos=i
वायू वायु pos=n,g=m,c=1,n=d
केषाम् pos=n,g=m,c=6,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
श्वापदा श्वापद pos=n,g=m,c=1,n=p
व्याभषन्त व्याभष् pos=v,p=3,n=p,l=lan
केषाम् pos=n,g=m,c=6,n=p
यूनाम् युवन् pos=n,g=m,c=6,n=p
मुख मुख pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
प्रसन्नाः प्रसद् pos=va,g=m,c=1,n=p,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथावत् यथावत् pos=i