Original

अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।दिवसे दिवसे प्राप्ते भीष्मः शांतनवोऽग्रणीः ॥ १८ ॥

Segmented

अव्यूहन् मानुषम् व्यूहम् दैवम् गान्धर्वम् आसुरम् दिवसे दिवसे प्राप्ते भीष्मः शांतनवो ऽग्रणीः

Analysis

Word Lemma Parse
अव्यूहन् व्यूह् pos=v,p=3,n=s,l=lan
मानुषम् मानुष pos=a,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
दैवम् दैव pos=a,g=m,c=2,n=s
गान्धर्वम् गान्धर्व pos=a,g=m,c=2,n=s
आसुरम् आसुर pos=a,g=m,c=2,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽग्रणीः अग्रणी pos=n,g=f,c=1,n=s