Original

अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः ।एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥ १७ ॥

Segmented

अश्वे ऽश्वे दश धानुष्का धानुष्के दश चर्मिणः एवम् व्यूढानि अनीकानि भीष्मेण तव भारत

Analysis

Word Lemma Parse
अश्वे अश्व pos=n,g=m,c=7,n=s
ऽश्वे अश्व pos=n,g=m,c=7,n=s
दश दशन् pos=n,g=n,c=1,n=s
धानुष्का धानुष्क pos=n,g=m,c=1,n=p
धानुष्के धानुष्क pos=n,g=m,c=7,n=s
दश दशन् pos=n,g=n,c=1,n=s
चर्मिणः चर्मिन् pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
व्यूढानि व्यूह् pos=va,g=n,c=1,n=p,f=part
अनीकानि अनीक pos=n,g=n,c=1,n=p
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s