Original

संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः ।येनार्जुनस्तेन राजन्कृतास्त्राः प्रयाता वै ते त्रिगर्ताश्च शूराः ॥ १५ ॥

Segmented

संशप्तकानाम् अयुतम् रथानाम् मृत्युः जयो वा अर्जुनस्य इति सृष्टाः येन अर्जुनः तेन राजन् कृतास्त्राः प्रयाता वै ते त्रिगर्ताः च शूराः

Analysis

Word Lemma Parse
संशप्तकानाम् संशप्तक pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
जयो जय pos=n,g=m,c=1,n=s
वा वा pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
इति इति pos=i
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
येन येन pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तेन तेन pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
pos=i
शूराः शूर pos=n,g=m,c=1,n=p