Original

महारथैरन्धकवृष्णिभोजैः सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः ।बृहद्बलः कृतवर्माभिगुप्तो बलं त्वदीयं दक्षिणतोऽभिपाति ॥ १४ ॥

Segmented

महा-रथैः अन्धक-वृष्णि-भोजैः सौराष्ट्रकैः नैरृतैः आत्त-शस्त्रैः बृहद्बलः कृतवर्मा अभिगुप्तः बलम् त्वदीयम् दक्षिणतो ऽभिपाति

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
अन्धक अन्धक pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
भोजैः भोज pos=n,g=m,c=3,n=p
सौराष्ट्रकैः सौराष्ट्रक pos=n,g=m,c=3,n=p
नैरृतैः नैरृत pos=n,g=m,c=3,n=p
आत्त आदा pos=va,comp=y,f=part
शस्त्रैः शस्त्र pos=n,g=m,c=3,n=p
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
दक्षिणतो दक्षिणतस् pos=i
ऽभिपाति अभिपा pos=v,p=3,n=s,l=lat