Original

शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी ।शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभिपाति ॥ १३ ॥

Segmented

शारद्वतः च उत्तरधू महात्मा महा-इष्वासः गौतमः चित्र-योधी शकैः किरातैः यवनैः पह्लवैः च सार्धम् चमूम् उत्तरतो ऽभिपाति

Analysis

Word Lemma Parse
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
pos=i
उत्तरधू उत्तरधू pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
शकैः शक pos=n,g=m,c=3,n=p
किरातैः किरात pos=n,g=m,c=3,n=p
यवनैः यवन pos=n,g=m,c=3,n=p
पह्लवैः पह्लव pos=n,g=m,c=3,n=p
pos=i
सार्धम् सार्धम् pos=i
चमूम् चमू pos=n,g=f,c=2,n=s
उत्तरतो उत्तरतस् pos=i
ऽभिपाति अभिपा pos=v,p=3,n=s,l=lat