Original

वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च ।शाल्वा मत्स्याः केकयाश्चापि सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ॥ १२ ॥

Segmented

वार्द्धक्षत्रिः सर्व-सैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयः च शाल्वा मत्स्याः केकयाः च अपि सर्वे गज-अनीकैः भ्रातरो योत्स्यमानाः

Analysis

Word Lemma Parse
वार्द्धक्षत्रिः वार्द्धक्षत्रि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i
शाल्वा शाल्व pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
अनीकैः अनीक pos=n,g=n,c=3,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
योत्स्यमानाः युध् pos=va,g=m,c=1,n=p,f=part