Original

तस्य सैन्यं धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च ।ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ तथा सौवीराः पञ्चनदाश्च शूराः ॥ १० ॥

Segmented

तस्य सैन्यम् धार्तराष्ट्राः च सर्वे बाह्लीकानाम् एक-देशः शलः च ये च अम्बष्ठाः क्षत्रिया ये च सिन्धौ तथा सौवीराः पञ्चनदाः च शूराः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
बाह्लीकानाम् वाह्लीक pos=n,g=m,c=6,n=p
एक एक pos=n,comp=y
देशः देश pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अम्बष्ठाः अम्बष्ठ pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
सिन्धौ सिन्धु pos=n,g=m,c=7,n=s
तथा तथा pos=i
सौवीराः सौवीर pos=n,g=m,c=1,n=p
पञ्चनदाः पञ्चनद pos=n,g=m,c=1,n=p
pos=i
शूराः शूर pos=n,g=m,c=1,n=p