Original

धृतराष्ट्र उवाच ।सूर्योदये संजय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् ।मामका वा भीष्मनेत्राः समीके पाण्डवा वा भीमनेत्रास्तदानीम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच सूर्य-उदये संजय के नु पूर्वम् युयुत्सवो हृष्यमाणा इव आसन् मामका वा भीष्म-नेत्राः समीके पाण्डवा वा भीम-नेत्राः तदानीम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
के pos=n,g=m,c=1,n=p
नु नु pos=i
पूर्वम् पूर्वम् pos=i
युयुत्सवो युयुत्सु pos=a,g=m,c=1,n=p
हृष्यमाणा हृष् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
मामका मामक pos=a,g=m,c=1,n=p
वा वा pos=i
भीष्म भीष्म pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
समीके समीक pos=n,g=n,c=7,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वा वा pos=i
भीम भीम pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
तदानीम् तदानीम् pos=i