Original

काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः ।संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ॥ ८ ॥

Segmented

काञ्चनैः कवचैः वीरा ज्वलन-अर्क-सम-प्रभा संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव

Analysis

Word Lemma Parse
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
कवचैः कवच pos=n,g=m,c=3,n=p
वीरा वीर pos=n,g=m,c=1,n=p
ज्वलन ज्वलन pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
प्रज्वलिता प्रज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i