Original

स्वेषां चैव परेषां च समदृश्यन्त भारत ।महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥ ७ ॥

Segmented

स्वेषाम् च एव परेषाम् च समदृश्यन्त भारत महा-इन्द्र-केतवः शुभ्रा महा-इन्द्र-सदनेषु इव

Analysis

Word Lemma Parse
स्वेषाम् स्व pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
केतवः केतु pos=n,g=m,c=1,n=p
शुभ्रा शुभ्र pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदनेषु सदन pos=n,g=n,c=7,n=p
इव इव pos=i