Original

ध्वजा बहुविधाकारास्तावकानां नराधिप ।काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥ ६ ॥

Segmented

ध्वजा बहुविध-आकाराः तावकानाम् नराधिप काञ्चन-अङ्गदिन् रेजुः ज्वलिता इव पावकाः

Analysis

Word Lemma Parse
ध्वजा ध्वज pos=n,g=m,c=1,n=p
बहुविध बहुविध pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
काञ्चन काञ्चन pos=n,comp=y
अङ्गदिन् अङ्गदिन् pos=a,g=m,c=1,n=p
रेजुः राज् pos=v,p=3,n=p,l=lit
ज्वलिता ज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p