Original

हयानां हेषमाणानां योधानां तत्र गर्जताम् ।क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ॥ ३ ॥

Segmented

हयानाम् हेषमाणानाम् योधानाम् तत्र गर्जताम् क्षणेन खम् दिशः च एव शब्देन आपूरितम् तदा

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
हेषमाणानाम् हेष् pos=va,g=m,c=6,n=p,f=part
योधानाम् योध pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
खम् pos=n,g=n,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
आपूरितम् आपूरय् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i