Original

शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः ।रथानां नेमिघोषैश्च दीर्यतीव वसुंधरा ॥ २ ॥

Segmented

शङ्ख-दुन्दुभि-निर्घोषैः वारणानाम् च बृंहितैः रथानाम् नेमि-घोषैः च दीर्यति इव वसुंधरा

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
वारणानाम् वारण pos=n,g=m,c=6,n=p
pos=i
बृंहितैः बृंहित pos=n,g=n,c=3,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
नेमि नेमि pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
दीर्यति दृ pos=v,p=3,n=s,l=lat
इव इव pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s