Original

पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः ।अनेकशतसाहस्रा नखरप्रासयोधिनः ॥ १७ ॥

Segmented

पादाताः च अग्रतस् ऽगच्छन् धनुः-चर्म-असि-पाणयः अनेक-शत-साहस्राः नखर-प्रास-योधिनः

Analysis

Word Lemma Parse
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
अग्रतस् अग्रतस् pos=i
ऽगच्छन् गम् pos=v,p=3,n=p,l=lan
धनुः धनुस् pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
असि असि pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
नखर नखर pos=n,comp=y
प्रास प्रास pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p