Original

अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।मागधो येन नृपतिस्तद्रथानीकमन्वयात् ॥ १५ ॥

Segmented

अनीकम् दश-साहस्रम् कुञ्जराणाम् तरस्विनाम् मागधो येन नृपतिः तत् रथ-अनीकम् अन्वयात्

Analysis

Word Lemma Parse
अनीकम् अनीक pos=n,g=n,c=1,n=s
दश दशन् pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=1,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
मागधो मागध pos=n,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun