Original

द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः ।महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ॥ १४ ॥

Segmented

द्वादशा एते जनपदाः सर्वे शूरासः तनुत्यज् महता रथ-वंशेन ते ऽभ्यरक्षन् पितामहम्

Analysis

Word Lemma Parse
द्वादशा द्वादशन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
तनुत्यज् तनुत्यज् pos=a,g=m,c=1,n=p
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यरक्षन् अभिरक्ष् pos=v,p=3,n=p,l=lan
पितामहम् पितामह pos=n,g=m,c=2,n=s