Original

शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा ।सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥ १३ ॥

Segmented

शाल्वा मत्स्याः तथा अम्बष्ठाः त्रिगर्ताः केकयाः तथा सौवीराः कितवाः प्राच्याः प्रतीच्य-उदीच्य-मालवाः

Analysis

Word Lemma Parse
शाल्वा शाल्व pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
अम्बष्ठाः अम्बष्ठ pos=n,g=m,c=1,n=p
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
तथा तथा pos=i
सौवीराः सौवीर pos=n,g=m,c=1,n=p
कितवाः कितव pos=n,g=m,c=1,n=p
प्राच्याः प्राच्य pos=n,g=m,c=1,n=p
प्रतीच्य प्रतीच्य pos=a,comp=y
उदीच्य उदीच्य pos=a,comp=y
मालवाः मालव pos=n,g=m,c=1,n=p