Original

रथा विंशतिसाहस्रास्तथैषामनुयायिनः ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ १२ ॥

Segmented

रथा विंशति-साहस्राः तथा एषाम् अनुयायिनः अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
विंशति विंशति pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
तथा तथा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
अभीषाहाः अभीषाह pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p