Original

श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः ।बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥ ३४ ॥

Segmented

श्रुतायुधः च कालिङ्गो जयत्सेनः च पार्थिवः बृहद्बलः च कौशल्यः कृतवर्मा च सात्वतः

Analysis

Word Lemma Parse
श्रुतायुधः श्रुतायुध pos=n,g=m,c=1,n=s
pos=i
कालिङ्गो कालिङ्ग pos=n,g=m,c=1,n=s
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
pos=i
कौशल्यः कौशल्य pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s