Original

आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः ।जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ॥ ३३ ॥

Segmented

आदित्यः तेजसाम् श्रेष्ठो गिरीणाम् हिमवान् वरः जातीनाम् ब्राह्मणः श्रेष्ठः श्रेष्ठः त्वम् असि धन्विनाम्

Analysis

Word Lemma Parse
आदित्यः आदित्य pos=n,g=m,c=1,n=s
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
जातीनाम् जाति pos=n,g=f,c=6,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p