Original

यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ।छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ॥ ९९ ॥

Segmented

यः च दत्तो वरो मह्यम् पित्रा तेन महात्मना छन्दतो मृत्युः इति एवम् तस्य च अस्तु वरः तथा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
दत्तो दा pos=va,g=m,c=1,n=s,f=part
वरो वर pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
छन्दतो छन्द pos=n,g=m,c=5,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
वरः वर pos=n,g=m,c=1,n=s
तथा तथा pos=i