Original

गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः ॥ ९७ ॥

Segmented

गमिष्यामि स्वकम् स्थानम् आसीद् यत् मे पुरातनम् उदक्-आवृत्ते आदित्ये हंसाः सत्यम् ब्रवीमि वः

Analysis

Word Lemma Parse
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
स्वकम् स्वक pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
यत् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुरातनम् पुरातन pos=a,g=n,c=1,n=s
उदक् उदञ्च् pos=a,comp=y
आवृत्ते आवृत् pos=va,g=m,c=7,n=s,f=part
आदित्ये आदित्य pos=n,g=m,c=7,n=s
हंसाः हंस pos=n,g=m,c=8,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p