Original

इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् ।संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥ ९५ ॥

Segmented

इति उक्त्वा प्रस्थितान् हंसान् दक्षिणाम् अभितो दिशम् सम्प्रेक्ष्य वै महा-बुद्धिः चिन्तयित्वा च भारत

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
हंसान् हंस pos=n,g=m,c=2,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
अभितो अभितस् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
वै वै pos=i
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s