Original

इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।भीष्म एव महात्मा सन्संस्थाता दक्षिणायने ॥ ९४ ॥

Segmented

इतरेतरम् आमन्त्र्य प्राहुः तत्र मनीषिणः भीष्म एव महात्मा सन् संस्थाता दक्षिणायने

Analysis

Word Lemma Parse
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
भीष्म भीष्म pos=n,g=m,c=1,n=s
एव एव pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
संस्थाता संस्था pos=v,p=3,n=s,l=lrt
दक्षिणायने दक्षिणायन pos=n,g=n,c=7,n=s