Original

ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् ।गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥ ९३ ॥

Segmented

ते तम् दृष्ट्वा महात्मानम् कृत्वा च अपि प्रदक्षिणम् गाङ्गेयम् भरत-श्रेष्ठम् दक्षिणेन च भास्करम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
दक्षिणेन दक्षिणेन pos=i
pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s