Original

ततः संपातिनो हंसास्त्वरिता मानसौकसः ।आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ।यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ ९१ ॥

Segmented

ततः हंसाः त्वरिताः मानस-ओकसः आजग्मुः सहिता द्रष्टुम् भीष्मम् कुरु-पितामहम् यत्र शेते नर-श्रेष्ठः शर-तल्पे पितामहः

Analysis

Word Lemma Parse
ततः ततस् pos=i
हंसाः हंस pos=n,g=m,c=1,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
मानस मानस pos=n,comp=y
ओकसः ओक pos=n,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
द्रष्टुम् दृश् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
शेते शी pos=v,p=3,n=s,l=lat
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s