Original

तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता ।महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ॥ ९० ॥

Segmented

तस्य तत् मतम् आज्ञाय गङ्गा हिमवतः सुता महा-ऋषीन् हंस-रूपेण प्रेषयामास तत्र वै

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
हंस हंस pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
वै वै pos=i