Original

कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥ ८८ ॥

Segmented

कथम् महात्मा गाङ्गेयः सर्व-शस्त्रभृताम् वरः कालम् कर्ता नर-व्याघ्रः सम्प्राप्ते दक्षिणायने

Analysis

Word Lemma Parse
कथम् कथम् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
दक्षिणायने दक्षिणायन pos=n,g=n,c=7,n=s