Original

संज्ञां चैवालभद्वीरः कालं संचिन्त्य भारत ।अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ॥ ८७ ॥

Segmented

संज्ञाम् च एव अलभत् वीरः कालम् संचिन्त्य भारत अन्तरिक्षे च शुश्राव दिव्याम् वाचम् समन्ततः

Analysis

Word Lemma Parse
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
अलभत् लभ् pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
समन्ततः समन्ततः pos=i