Original

शरतल्पे महेष्वासं शयानं पुरुषर्षभम् ।रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥ ८५ ॥

Segmented

शरतल्पे महा-इष्वासम् शयानम् पुरुष-ऋषभम् रथात् प्रपतितम् च एनम् दिव्यो भावः समाविशत्

Analysis

Word Lemma Parse
शरतल्पे शरतल्प pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
रथात् रथ pos=n,g=m,c=5,n=s
प्रपतितम् प्रपत् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan