Original

स पपात महाबाहुर्वसुधामनुनादयन् ।इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।धरणीं नास्पृशच्चापि शरसंघैः समाचितः ॥ ८४ ॥

Segmented

स पपात महा-बाहुः वसुधाम् अनुनादयन् इन्द्र-ध्वजः इव उत्सृष्टः केतुः सर्व-धनुष्मताम् धरणीम् न अस्पृशत् च अपि शर-संघैः समाचितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अनुनादयन् अनुनादय् pos=va,g=m,c=1,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
इव इव pos=i
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
केतुः केतु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
धरणीम् धरणी pos=n,g=f,c=2,n=s
pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
शर शर pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
समाचितः समाचि pos=va,g=m,c=1,n=s,f=part