Original

एवं विभो तव पिता शरैर्विशकलीकृतः ।शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ।किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ॥ ८१ ॥

Segmented

एवम् विभो तव पिता शरैः विशकलीकृतः शित-अग्रैः फल्गुनेन आजौ प्राच्-शिराः प्रापतद् रथात् किंचिद् शेषे दिनकरे पुत्राणाम् तव पश्यताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विभो विभु pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
विशकलीकृतः विशकलीकृ pos=va,g=m,c=1,n=s,f=part
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
प्राच् प्राञ्च् pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शेषे शेष pos=n,g=m,c=7,n=s
दिनकरे दिनकर pos=n,g=m,c=7,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part