Original

अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः ।न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ॥ ८० ॥

Segmented

अभिहत्य शर-ओघैः तम् शतशो ऽथ सहस्रशः न तस्य आसीत् अनिर्भिन्नम् गात्रेषु अङ्गुल-मात्रकम्

Analysis

Word Lemma Parse
अभिहत्य अभिहन् pos=vi
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अनिर्भिन्नम् अनिर्भिन्न pos=a,g=n,c=1,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
अङ्गुल अङ्गुल pos=n,comp=y
मात्रकम् मात्रक pos=n,g=n,c=1,n=s