Original

ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ।पाण्डवानीकिनीमध्यमाससाद स वेगितः ॥ ८ ॥

Segmented

ततः पाञ्चाल-राजम् च धृष्टकेतुम् अतीत्य च पाण्डव-अनीकिनी-मध्यम् आससाद स वेगितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
pos=i
पाण्डव पाण्डव pos=n,comp=y
अनीकिनी अनीकिनी pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वेगितः वेगित pos=a,g=m,c=1,n=s