Original

ततस्तमेकं बहवः परिवार्य समन्ततः ।परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ॥ ७८ ॥

Segmented

ततस् तम् एकम् बहवः परिवार्य समन्ततः परिकाल्य कुरून् सर्वाञ् शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
बहवः बहु pos=a,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i
परिकाल्य परिकालय् pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan