Original

शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ।द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ।संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ॥ ७७ ॥

Segmented

साल्व-आश्रयाः त्रिगर्ताः च अम्बष्ठाः केकयैः सह द्वादशा एते जनपदाः शर-आर्ताः व्रण-पीडिताः संग्रामे न जहुः भीष्मम् युध्यमानम् किरीटिना

Analysis

Word Lemma Parse
साल्व शाल्व pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
pos=i
अम्बष्ठाः अम्बष्ठ pos=n,g=m,c=1,n=p
केकयैः केकय pos=n,g=m,c=3,n=p
सह सह pos=i
द्वादशा द्वादशन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
व्रण व्रण pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
जहुः हा pos=v,p=3,n=p,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s