Original

सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ७६ ॥

Segmented

सौवीराः कितवाः प्राच्याः प्रतीच्य-उदीच्य-मालवाः अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः

Analysis

Word Lemma Parse
सौवीराः सौवीर pos=n,g=m,c=1,n=p
कितवाः कितव pos=n,g=m,c=1,n=p
प्राच्याः प्राच्य pos=n,g=m,c=1,n=p
प्रतीच्य प्रतीच्य pos=a,comp=y
उदीच्य उदीच्य pos=a,comp=y
मालवाः मालव pos=n,g=m,c=1,n=p
अभीषाहाः अभीषाह pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p